Śrīkoṣa
Chapter 20

Verse 20.19

चन्दनस्रग्बलिध्यानैः शयनेऽभ्यर्च्य वासयेत्।
होमं च विधिवत् कुर्याद् वर्गाद्यैः कादिशान्तगैः॥ 20.19 ॥