Śrīkoṣa
Chapter 20

Verse 20.38

ग्रामवीथीश्च सम्मृज्य प्रोक्ष्य गन्धोदकैस्ततः।
समन्ताद् विकिरेत् पुष्पैः शोभनैश्च सुगन्धिभिः॥ 2.38 ॥