Śrīkoṣa
Chapter 20

Verse 20.42

पूजयित्वा यथान्यायमुत्सवेषु विशेषतः।
संस्नाप्य शुद्धतोयैश्च पयोदध्याज्यगन्धकैः॥ 20.42 ॥