Śrīkoṣa
Chapter 20

Verse 20.43

गव्यैश्च नालिकेराद्भिर्लिप्त्वा गन्धैः सुयोजितैः।
हृद्यैः सुधूपितैश्चित्रैः परिधाप्य नवैंशुकैः॥ 20.43 ॥