Śrīkoṣa
Chapter 20

Verse 20.44

पुष्पैर्मनोहरैः पुण्यैर्विविधैश्च विशेषतः।
मालास्रग्भिः समन्ताच्च सन्धूप्यायः पुरादिभिः॥ 20.44 ॥