Śrīkoṣa
Chapter 20

Verse 20.48

विशेषेण च कर्तव्यं सर्वमङ्गलसंयुतम्।
स्त्रियो द्विजाश्च हृष्टाश्च भक्ताश्च जयपाठकाः॥ 20.48 ॥