Śrīkoṣa
Chapter 20

Verse 20.52

एवं त्रिधा परिभ्रम्य षडहानि यथाविधि।
सप्तमेऽह्वि ततः कुर्यात् पुष्पयागं हरिप्रियम्॥ 20.52 ॥