Śrīkoṣa
Chapter 20

Verse 20.56

जितं त इति बध्नीयात् कौतुकं दक्षिणे करे।
आचार्यस्यापि कर्तव्यं तदा कौतुकबन्धनम्॥ 20.56 ॥