Śrīkoṣa
Chapter 20

Verse 20.60

वैष्णवीभिस्तु दासीभिर्द्विजैर्वा सुशुभानि तु।
लिप्त्वाऽऽज्येन तु तामर्चां मूलबिम्बमथापि वा॥ 20.60 ॥