Śrīkoṣa
Chapter 20

Verse 20.67

पञ्चवर्णैः शुभैः पुष्पैरम्लानैश्च सुगन्धिभिः।
मन्दारपीतकोरण्डैः पद्मबिल्वदलैरपि॥ 20.67 ॥