Śrīkoṣa
Chapter 20

Verse 20.70

हरितैः सन्धयश्चात्र शुक्लैरेव दलानि तु।
भद्रकं वा लिखेत् तत्र चक्राब्जं वा यथारुचि॥ 20.70 ॥