Śrīkoṣa
Chapter 20

Verse 20.71

बहिरावरणे चाष्टौ पद्मान्यष्टदलानि तु।
मूर्त्तीनां चाथ देवीनां तथा पुष्पमयान्यथ॥ 20.71 ॥