Śrīkoṣa
Chapter 20

Verse 20.72

मुद्राणां लोकपालानां तथैवावरणद्वये।
आदिपद्मार्धमानेन मूर्त्तिपद्मानि कल्पयेत्॥ 20.72 ॥