Śrīkoṣa
Chapter 20

Verse 20.75

एवं पुष्पमयान्येव कुर्यात् पद्मानि सर्वशः।
द्वारादिकं बहिः सर्वं यथाशोबं प्रकल्पयेत्॥ 20.75 ॥