Śrīkoṣa
Chapter 20

Verse 20.78

गन्धैः पुष्पैश्च धूपैश्च दीपैरन्नैश्च शोभनैः।
पूजयित्वा यथान्यायमग्निकार्यं समारभेत्॥ 20.78 ॥