Śrīkoṣa
Chapter 20

Verse 20.82

चतुर्थं प्राशयेत साज्यं शेषं कृत्वा तु पूर्ववत्।
हिरण्यं दक्षिणां दद्याद् ब्राह्मणांश्चैव भोजयेत्॥ 20.82 ॥