Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 20
Verse 20.82
Previous
Next
Original
चतुर्थं प्राशयेत साज्यं शेषं कृत्वा तु पूर्ववत्।
हिरण्यं दक्षिणां दद्याद् ब्राह्मणांश्चैव भोजयेत्॥ 20.82 ॥
Previous Verse
Next Verse