Śrīkoṣa
Chapter 20

Verse 20.85

संवत्सरं तथा कृत्वा विष्णुलोके महीयते।
अयने विषुवे चैव सोमसूर्यग्रहे तथा॥ 20.85 ॥