Śrīkoṣa
Chapter 20

Verse 20.87

अह्नि प्रदक्षिणं कुर्याच्छेषेषु दिवसेषु च।
बलिं च सर्वतो दद्याद् भूतेभ्योऽन्तर्बहिस्तथा॥ 20.87 ॥