Śrīkoṣa
Chapter 20

Verse 20.88

परिभ्रमणकाले च मण्डलेषु बलिं हरेत्।
कौतुकस्य पुरस्तात् तु गन्तव्यं बलिदायिभिः॥ 20.88 ॥