Śrīkoṣa
Chapter 21

Verse 21.6

मूलेनाष्टशतं चैव समिदाज्यचरून् क्रमात्।
शकुनानि परीक्ष्याथ स्नानयात्रां प्रयोजयेत्॥ 21.6 ॥