Śrīkoṣa
Chapter 21

Verse 21.17

उदकुम्भं हविश्छत्रं यागोपकरणानि च।
प्ररोहघटिकाश्चान्ये दारयेयुर्द्विजोत्तमाः॥ 21.17 ॥