Śrīkoṣa
Chapter 21

Verse 21.18

बहिर्निर्गम्य घोषेण महता वाग्यतः स्वयम्।
वाहनं गरुडं ध्यात्वा पूजयित्वाऽदिरुह्य तम्॥ 21.18 ॥