Śrīkoṣa
Chapter 21

Verse 21.19

गच्छेत् तु योजनादर्वाङ् नदीं वाऽन्यजलाशयम्।
दिङ्मन्त्रेण बहिस्सालं कृत्वा पूर्वं प्रदक्षिणम्॥ 21.19 ॥