Śrīkoṣa
Chapter 21

Verse 21.26

तत्र स्नानं महापुण्यं सर्वपापहरं विदुः।
पीठे निवेश्य वस्त्रे द्वे परिधाय नवे स्वयम्॥ 21.26 ॥