Śrīkoṣa
Chapter 21

Verse 21.27

आचम्य तु कृतन्यासः पूजयेद् विधिना पुनः।
आज्युक्तं निवेद्यं च दत्त्वाऽस्मै विधिपूर्वकम्॥ 21.27 ॥