Śrīkoṣa
Chapter 21

Verse 21.30

यात्राह्न्येव गृहं प्राप्य बिम्बे संक्रामयेत् ततः।
दोषोऽन्यथा महानत्र कर्तॄणां भवति ध्रुवम्॥ 21.30 ॥