Śrīkoṣa
Chapter 21

Verse 21.35

प्रासादे शिथिले जीर्णे मृद्बिम्बे चित्र एव वा।
निष्क्रामयेन्नवे गेहे विधिनाऽनेन देवताम्॥ 21.35 ॥