Śrīkoṣa
Chapter 21

Verse 21.38

पीठं काष्ठमयं रम्यं सश्वभ्रं कारयेत् ततः।
कुर्याल्लोहमयं बिम्बं दारवं वाऽस्त्रमापदि॥ 21.38 ॥