Śrīkoṣa
Chapter 21

Verse 21.44

जलेऽदिवास्य कर्मार्चां प्रक्षाल्य सलिलैः शुभैः।
मृत्तोयैः पत्रतोयैश्च कषायैर्गव्यपञ्चकैः॥ 21.44 ॥