Śrīkoṣa
Chapter 21

Verse 21.49

प्रापयामो वयं सत्यमित्युक्त्वा घोषयेद् बुधः।
मासादर्वाक् तु कालश्चेत् तत्र संकोच इष्यते॥ 21.49 ॥