Śrīkoṣa
Chapter 21

Verse 21.53

पुण्याहं वाचयित्वाऽथ ब्राह्मणैः स्वस्ति वाचयेत्।
देवस्य महतीं पूजां कृत्वा भक्त्या यथाविधि॥ 21.53 ॥