Śrīkoṣa
Chapter 21

Verse 21.63

यात्राहोमादिसंयुक्तं मुहुर्ते शोभने गुरुः।
हुत्वा वास्तोष्पतिं सद्यो देवं निष्क्रामयेद् बहिः॥ 21.63 ॥