Śrīkoṣa
Chapter 21

Verse 21.74

मूर्तिदेव्यो बहिः पूज्या मुद्रा दिक्पाश्च तद्बहिः।
स्तुत्वाऽनुज्ञाप्य तं देवं प्रथमां शान्तिमभ्यसेत्॥ 21.74 ॥