Śrīkoṣa
Chapter 21

Verse 21.79

द्रव्याणि पूजनार्थानि होमार्थानि च संहरेत्।
तूर्यवादित्रहस्तांश्च कल्पयेत् कुशलान् बहून्॥ 21.79 ॥