Śrīkoṣa
Chapter 21

Verse 21.81

दुःस्वप्नादिषु जातेषु प्रायश्चित्तानि कारयेत्।
मूलेन जुहुयादाज्यं सहस्रं शतमेव वा॥ 21.81 ॥