Śrīkoṣa
Chapter 21

Verse 21.82

पुण्याहजयघोषैश्च मुहूर्ते शोभने गुरुः।
देवं प्रदक्षिणं कृत्वा लब्धानुज्ञः कृताञ्जलिः॥ 21.82 ॥