Śrīkoṣa
Chapter 21

Verse 21.90

दक्षिणां च ततो दद्यादन्नाद्यं चात्र कारयेत्।
यन्नोक्तं तच्च वै कुर्यात् प्रतिष्ठाविधिना सुधीः॥ 21.90 ॥