Śrīkoṣa
Chapter 22

Verse 22.2

आराध्य विधिना देवं गन्धपुष्पादिभिः क्रमात्।
संस्कृतं संस्कृते वह्नौ देवायान्नं निवेदयेत्॥ 22.2 ॥