Śrīkoṣa
Chapter 22

Verse 22.4

स्थाल्यां तु तण्डुलाञ् शुद्धान् निरूप्तान् मूलविद्यया।
प्रोक्ष्य त्रिधा परिक्षाल्य प्रज्वाल्याग्निं च तेजसा॥ 22.4 ॥