Śrīkoṣa
Chapter 3

Verse 3.73

ज्ञानपूर्वं प्रवर्तेत क्रिया कर्ता ततः पुनः।
ज्ञानाधारा क्रिया ज्ञेया न चैका संप्रवर्तते॥ 3.73 ॥