Śrīkoṣa
Chapter 22

Verse 22.23

पूरुश्च निर्ऋतिश्चैव सिंहो नारायणाच्युतौ।
अनिरुद्धो हरिः कृष्णो मङ्गलं प्रदिशन्तु नः॥ 22.23 ॥