Śrīkoṣa
Chapter 22

Verse 22.27

सागराश्च तथा सर्वे मङ्गलं प्रदिशन्तु नः।
तथा पाताललोकाश्च रुद्रलोकाः सुखोषिताः॥ 22.27 ॥