Śrīkoṣa
Chapter 22

Verse 22.28

दिक्षु सर्वासु तिष्ठन्तो मङ्गलं प्रदिशन्तु नः।
वेदाश्चाप्युवेदाश्च सेतिहासाः कथा अपि॥ 22.28 ॥