Śrīkoṣa
Chapter 22

Verse 22.29

षडङ्गानि च शास्त्राणि मङ्गलं प्रदिशन्तु नः।
गङ्गा च यमुना चैव तथा गोदा सरस्वती॥ 22.29 ॥