Śrīkoṣa
Chapter 22

Verse 22.30

नर्मदा चैव कावेरी मङ्गलं प्रदिशन्तु नः।
सूर्यादयो ग्रहाश्चाथ मेषाद्या राशयस्तथा॥ 22.30 ॥