Śrīkoṣa
Chapter 22

Verse 22.31

मासाश्चापि सविष्ण्वाद्या मङ्गलं प्रदिशन्तु नः।
सर्वे विद्येश्वराश्चापि ये दिव्या ये च मानवाः॥ 22.31 ॥