Śrīkoṣa
Chapter 22

Verse 22.34

सर्वयज्ञमहायज्ञा मङ्गलं प्रदिशन्तु नः।
कुमार्यश्च कुमाराश्च गणेशाश्च विनायकाः॥ 22.34 ॥