Śrīkoṣa
Chapter 22

Verse 22.37

धाताऽर्यमा च मित्रश्च वरुणोंऽशो भगस्तथा।
इन्द्रो विवस्वान् पूषा च पर्जन्यत्वष्ट्टविष्णवः॥ 22.37 ॥