Śrīkoṣa
Chapter 22

Verse 22.38

एते वै द्वादशादित्या मङ्गलं प्रदिशन्तु नः।
यवक्रीतश्च क्रीतश्च अर्वावसुविभावसू॥ 22.38 ॥