Śrīkoṣa
Chapter 3

Verse 3.76

एक एव त्रिधारूपो भेदेनानेन संस्थितः।
क्रिया ज्ञान तथेच्छा च त्रितयं चैकमेव हि॥ 3.76 ॥